The Sanskrit Reader Companion

Show Summary of Solutions

Input: ekaḥ śabdaḥ samyak jñātaḥ śāstrānvitaḥ suprayuktaḥ svarge loke kāmadhuk bhavati iti

Sentence: एकः शब्दः सम्यक् ज्ञातः शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोके कामधुक् भवति इति
एकः शब्दः सम्यक् ज्ञातः शास्त्र अन्वितः सुप्रयुक्तः स्वर्गे लोके कामधुक् भवति इति



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria